【 一切如來心秘密全身舍利寶篋印陀羅尼 】
特進試鴻臚卿大興善寺三藏沙門大廣智不空奉詔譯
那莫 悉怛哩野 地尾 迦南 薩婆 怛他 蘖多喃 唵 部尾婆
namah striya divi kanam sarva tatha gatanam om bhovibha
嚩娜 嚩唎 嚩者梨 嚩者齒來 祖嚕 祖嚕 馱囉 馱囉 薩嚩
vadha vari vachari vachatai suru suru dhara dhara sarva
怛他蘖多 馱睹 馱梨 缽娜牟含 婆嚩底 惹也嚩梨 畝怛梨
tathagata dhatu dhari padma bhavati jayavari mudri
薩磨囉 怛他檗多 達磨 斫迦囉 缽羅靺栗多娜 嚩日羅 冒地
smara tathagata dharma chakra pravarttana vajri Bodhi
滿拏 楞迦囉 楞訖哩諦 薩嚩 怛他蘖多 地瑟恥諦 冒馱野
bana rumkara rumkrite sarva tathagata dhistite boddhaya
冒馱野 冒地 冒地 沒亭夜 沒亭夜 參冒馱爾 參冒馱野
boddhaya bodhi bodhi buddhya buddhya sambodhani sambodhaya
者攞 者攞 者懶都 薩嚩 嚩囉 拏爾 薩嚩 播波尾檗諦 戶嚕
者攞 者攞 者懶都 薩嚩 嚩囉 拏爾 薩嚩 播波尾檗諦 戶嚕
chala chala chalamtu sarva vara nani sarva papavigate huru
戶嚕 薩嚩 戍迦 弭蘖帝 薩嚩 怛他檗多 訖哩娜野 嚩日囉抳
huru sarva shoka vigate sarva tathagata hridaya vajrani
三婆囉 三婆囉 薩嚩 怛他蘖多 虞口皿野 馱囉抳 畝涅梨 沒悌
sambhara sambhara sarva tathagata guhya dharani mudra buddhe
蘇沒悌 薩嚩 怛他蘖多 地瑟恥多 馱睹 蘖陛 娑嚩賀 三摩耶(引)
subuddhe sarva tathagata dhistita dhatu garbhe svaha samaya
地瑟恥帝 娑嚩訶 薩嚩 怛他蘖多 訖哩娜野 馱睹 畝捺犁
dhistite svaha sarva tathagata hridaya dhatu mudri
娑嚩訶 蘇缽羅 底瑟恥多 薩覩閉 怛他蘖多 地瑟恥帝 戶嚕
svaha supra tistita stubhe tathagata dhistite huru
戶嚕 吽 吽 娑嚩訶 唵 薩嚩 怛他蘖多 塢瑟抳沙 馱睹
huru hung hung svaha om sarva tathagata usnisa dhatu
畝捺囉尼 薩嚩 怛他蘖單 娑馱 覩尾 部使多 地瑟恥帝 吽
mudrani sarva tathagatam sadha tuvi bhosita dhistite hung
吽 娑嚩訶
hung svaha
全站熱搜